Declension table of ?mārgavaśāgata

Deva

NeuterSingularDualPlural
Nominativemārgavaśāgatam mārgavaśāgate mārgavaśāgatāni
Vocativemārgavaśāgata mārgavaśāgate mārgavaśāgatāni
Accusativemārgavaśāgatam mārgavaśāgate mārgavaśāgatāni
Instrumentalmārgavaśāgatena mārgavaśāgatābhyām mārgavaśāgataiḥ
Dativemārgavaśāgatāya mārgavaśāgatābhyām mārgavaśāgatebhyaḥ
Ablativemārgavaśāgatāt mārgavaśāgatābhyām mārgavaśāgatebhyaḥ
Genitivemārgavaśāgatasya mārgavaśāgatayoḥ mārgavaśāgatānām
Locativemārgavaśāgate mārgavaśāgatayoḥ mārgavaśāgateṣu

Compound mārgavaśāgata -

Adverb -mārgavaśāgatam -mārgavaśāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria