Declension table of ?mārgavaśāgata

Deva

MasculineSingularDualPlural
Nominativemārgavaśāgataḥ mārgavaśāgatau mārgavaśāgatāḥ
Vocativemārgavaśāgata mārgavaśāgatau mārgavaśāgatāḥ
Accusativemārgavaśāgatam mārgavaśāgatau mārgavaśāgatān
Instrumentalmārgavaśāgatena mārgavaśāgatābhyām mārgavaśāgataiḥ mārgavaśāgatebhiḥ
Dativemārgavaśāgatāya mārgavaśāgatābhyām mārgavaśāgatebhyaḥ
Ablativemārgavaśāgatāt mārgavaśāgatābhyām mārgavaśāgatebhyaḥ
Genitivemārgavaśāgatasya mārgavaśāgatayoḥ mārgavaśāgatānām
Locativemārgavaśāgate mārgavaśāgatayoḥ mārgavaśāgateṣu

Compound mārgavaśāgata -

Adverb -mārgavaśāgatam -mārgavaśāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria