Declension table of ?mārgasthiti

Deva

FeminineSingularDualPlural
Nominativemārgasthitiḥ mārgasthitī mārgasthitayaḥ
Vocativemārgasthite mārgasthitī mārgasthitayaḥ
Accusativemārgasthitim mārgasthitī mārgasthitīḥ
Instrumentalmārgasthityā mārgasthitibhyām mārgasthitibhiḥ
Dativemārgasthityai mārgasthitaye mārgasthitibhyām mārgasthitibhyaḥ
Ablativemārgasthityāḥ mārgasthiteḥ mārgasthitibhyām mārgasthitibhyaḥ
Genitivemārgasthityāḥ mārgasthiteḥ mārgasthityoḥ mārgasthitīnām
Locativemārgasthityām mārgasthitau mārgasthityoḥ mārgasthitiṣu

Compound mārgasthiti -

Adverb -mārgasthiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria