Declension table of ?mārgarodhinī

Deva

FeminineSingularDualPlural
Nominativemārgarodhinī mārgarodhinyau mārgarodhinyaḥ
Vocativemārgarodhini mārgarodhinyau mārgarodhinyaḥ
Accusativemārgarodhinīm mārgarodhinyau mārgarodhinīḥ
Instrumentalmārgarodhinyā mārgarodhinībhyām mārgarodhinībhiḥ
Dativemārgarodhinyai mārgarodhinībhyām mārgarodhinībhyaḥ
Ablativemārgarodhinyāḥ mārgarodhinībhyām mārgarodhinībhyaḥ
Genitivemārgarodhinyāḥ mārgarodhinyoḥ mārgarodhinīnām
Locativemārgarodhinyām mārgarodhinyoḥ mārgarodhinīṣu

Compound mārgarodhini - mārgarodhinī -

Adverb -mārgarodhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria