Declension table of ?mārgarodhin

Deva

NeuterSingularDualPlural
Nominativemārgarodhi mārgarodhinī mārgarodhīni
Vocativemārgarodhin mārgarodhi mārgarodhinī mārgarodhīni
Accusativemārgarodhi mārgarodhinī mārgarodhīni
Instrumentalmārgarodhinā mārgarodhibhyām mārgarodhibhiḥ
Dativemārgarodhine mārgarodhibhyām mārgarodhibhyaḥ
Ablativemārgarodhinaḥ mārgarodhibhyām mārgarodhibhyaḥ
Genitivemārgarodhinaḥ mārgarodhinoḥ mārgarodhinām
Locativemārgarodhini mārgarodhinoḥ mārgarodhiṣu

Compound mārgarodhi -

Adverb -mārgarodhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria