Declension table of ?mārgapranaṣṭā

Deva

FeminineSingularDualPlural
Nominativemārgapranaṣṭā mārgapranaṣṭe mārgapranaṣṭāḥ
Vocativemārgapranaṣṭe mārgapranaṣṭe mārgapranaṣṭāḥ
Accusativemārgapranaṣṭām mārgapranaṣṭe mārgapranaṣṭāḥ
Instrumentalmārgapranaṣṭayā mārgapranaṣṭābhyām mārgapranaṣṭābhiḥ
Dativemārgapranaṣṭāyai mārgapranaṣṭābhyām mārgapranaṣṭābhyaḥ
Ablativemārgapranaṣṭāyāḥ mārgapranaṣṭābhyām mārgapranaṣṭābhyaḥ
Genitivemārgapranaṣṭāyāḥ mārgapranaṣṭayoḥ mārgapranaṣṭānām
Locativemārgapranaṣṭāyām mārgapranaṣṭayoḥ mārgapranaṣṭāsu

Adverb -mārgapranaṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria