Declension table of ?mārgapranaṣṭa

Deva

MasculineSingularDualPlural
Nominativemārgapranaṣṭaḥ mārgapranaṣṭau mārgapranaṣṭāḥ
Vocativemārgapranaṣṭa mārgapranaṣṭau mārgapranaṣṭāḥ
Accusativemārgapranaṣṭam mārgapranaṣṭau mārgapranaṣṭān
Instrumentalmārgapranaṣṭena mārgapranaṣṭābhyām mārgapranaṣṭaiḥ mārgapranaṣṭebhiḥ
Dativemārgapranaṣṭāya mārgapranaṣṭābhyām mārgapranaṣṭebhyaḥ
Ablativemārgapranaṣṭāt mārgapranaṣṭābhyām mārgapranaṣṭebhyaḥ
Genitivemārgapranaṣṭasya mārgapranaṣṭayoḥ mārgapranaṣṭānām
Locativemārgapranaṣṭe mārgapranaṣṭayoḥ mārgapranaṣṭeṣu

Compound mārgapranaṣṭa -

Adverb -mārgapranaṣṭam -mārgapranaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria