Declension table of ?mārgapariṇāyaka

Deva

MasculineSingularDualPlural
Nominativemārgapariṇāyakaḥ mārgapariṇāyakau mārgapariṇāyakāḥ
Vocativemārgapariṇāyaka mārgapariṇāyakau mārgapariṇāyakāḥ
Accusativemārgapariṇāyakam mārgapariṇāyakau mārgapariṇāyakān
Instrumentalmārgapariṇāyakena mārgapariṇāyakābhyām mārgapariṇāyakaiḥ mārgapariṇāyakebhiḥ
Dativemārgapariṇāyakāya mārgapariṇāyakābhyām mārgapariṇāyakebhyaḥ
Ablativemārgapariṇāyakāt mārgapariṇāyakābhyām mārgapariṇāyakebhyaḥ
Genitivemārgapariṇāyakasya mārgapariṇāyakayoḥ mārgapariṇāyakānām
Locativemārgapariṇāyake mārgapariṇāyakayoḥ mārgapariṇāyakeṣu

Compound mārgapariṇāyaka -

Adverb -mārgapariṇāyakam -mārgapariṇāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria