Declension table of ?mārgamarṣi

Deva

MasculineSingularDualPlural
Nominativemārgamarṣiḥ mārgamarṣī mārgamarṣayaḥ
Vocativemārgamarṣe mārgamarṣī mārgamarṣayaḥ
Accusativemārgamarṣim mārgamarṣī mārgamarṣīn
Instrumentalmārgamarṣiṇā mārgamarṣibhyām mārgamarṣibhiḥ
Dativemārgamarṣaye mārgamarṣibhyām mārgamarṣibhyaḥ
Ablativemārgamarṣeḥ mārgamarṣibhyām mārgamarṣibhyaḥ
Genitivemārgamarṣeḥ mārgamarṣyoḥ mārgamarṣīṇām
Locativemārgamarṣau mārgamarṣyoḥ mārgamarṣiṣu

Compound mārgamarṣi -

Adverb -mārgamarṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria