Declension table of ?mārgamadhyaga

Deva

NeuterSingularDualPlural
Nominativemārgamadhyagam mārgamadhyage mārgamadhyagāni
Vocativemārgamadhyaga mārgamadhyage mārgamadhyagāni
Accusativemārgamadhyagam mārgamadhyage mārgamadhyagāni
Instrumentalmārgamadhyagena mārgamadhyagābhyām mārgamadhyagaiḥ
Dativemārgamadhyagāya mārgamadhyagābhyām mārgamadhyagebhyaḥ
Ablativemārgamadhyagāt mārgamadhyagābhyām mārgamadhyagebhyaḥ
Genitivemārgamadhyagasya mārgamadhyagayoḥ mārgamadhyagānām
Locativemārgamadhyage mārgamadhyagayoḥ mārgamadhyageṣu

Compound mārgamadhyaga -

Adverb -mārgamadhyagam -mārgamadhyagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria