Declension table of ?mārgamadhyaga

Deva

MasculineSingularDualPlural
Nominativemārgamadhyagaḥ mārgamadhyagau mārgamadhyagāḥ
Vocativemārgamadhyaga mārgamadhyagau mārgamadhyagāḥ
Accusativemārgamadhyagam mārgamadhyagau mārgamadhyagān
Instrumentalmārgamadhyagena mārgamadhyagābhyām mārgamadhyagaiḥ mārgamadhyagebhiḥ
Dativemārgamadhyagāya mārgamadhyagābhyām mārgamadhyagebhyaḥ
Ablativemārgamadhyagāt mārgamadhyagābhyām mārgamadhyagebhyaḥ
Genitivemārgamadhyagasya mārgamadhyagayoḥ mārgamadhyagānām
Locativemārgamadhyage mārgamadhyagayoḥ mārgamadhyageṣu

Compound mārgamadhyaga -

Adverb -mārgamadhyagam -mārgamadhyagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria