Declension table of ?mārgaiṣin

Deva

NeuterSingularDualPlural
Nominativemārgaiṣi mārgaiṣiṇī mārgaiṣīṇi
Vocativemārgaiṣin mārgaiṣi mārgaiṣiṇī mārgaiṣīṇi
Accusativemārgaiṣi mārgaiṣiṇī mārgaiṣīṇi
Instrumentalmārgaiṣiṇā mārgaiṣibhyām mārgaiṣibhiḥ
Dativemārgaiṣiṇe mārgaiṣibhyām mārgaiṣibhyaḥ
Ablativemārgaiṣiṇaḥ mārgaiṣibhyām mārgaiṣibhyaḥ
Genitivemārgaiṣiṇaḥ mārgaiṣiṇoḥ mārgaiṣiṇām
Locativemārgaiṣiṇi mārgaiṣiṇoḥ mārgaiṣiṣu

Compound mārgaiṣi -

Adverb -mārgaiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria