Declension table of ?mārgaiṣin

Deva

MasculineSingularDualPlural
Nominativemārgaiṣī mārgaiṣiṇau mārgaiṣiṇaḥ
Vocativemārgaiṣin mārgaiṣiṇau mārgaiṣiṇaḥ
Accusativemārgaiṣiṇam mārgaiṣiṇau mārgaiṣiṇaḥ
Instrumentalmārgaiṣiṇā mārgaiṣibhyām mārgaiṣibhiḥ
Dativemārgaiṣiṇe mārgaiṣibhyām mārgaiṣibhyaḥ
Ablativemārgaiṣiṇaḥ mārgaiṣibhyām mārgaiṣibhyaḥ
Genitivemārgaiṣiṇaḥ mārgaiṣiṇoḥ mārgaiṣiṇām
Locativemārgaiṣiṇi mārgaiṣiṇoḥ mārgaiṣiṣu

Compound mārgaiṣi -

Adverb -mārgaiṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria