Declension table of ?mārgaiṣiṇī

Deva

FeminineSingularDualPlural
Nominativemārgaiṣiṇī mārgaiṣiṇyau mārgaiṣiṇyaḥ
Vocativemārgaiṣiṇi mārgaiṣiṇyau mārgaiṣiṇyaḥ
Accusativemārgaiṣiṇīm mārgaiṣiṇyau mārgaiṣiṇīḥ
Instrumentalmārgaiṣiṇyā mārgaiṣiṇībhyām mārgaiṣiṇībhiḥ
Dativemārgaiṣiṇyai mārgaiṣiṇībhyām mārgaiṣiṇībhyaḥ
Ablativemārgaiṣiṇyāḥ mārgaiṣiṇībhyām mārgaiṣiṇībhyaḥ
Genitivemārgaiṣiṇyāḥ mārgaiṣiṇyoḥ mārgaiṣiṇīnām
Locativemārgaiṣiṇyām mārgaiṣiṇyoḥ mārgaiṣiṇīṣu

Compound mārgaiṣiṇi - mārgaiṣiṇī -

Adverb -mārgaiṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria