Declension table of ?mārgaharmya

Deva

NeuterSingularDualPlural
Nominativemārgaharmyam mārgaharmye mārgaharmyāṇi
Vocativemārgaharmya mārgaharmye mārgaharmyāṇi
Accusativemārgaharmyam mārgaharmye mārgaharmyāṇi
Instrumentalmārgaharmyeṇa mārgaharmyābhyām mārgaharmyaiḥ
Dativemārgaharmyāya mārgaharmyābhyām mārgaharmyebhyaḥ
Ablativemārgaharmyāt mārgaharmyābhyām mārgaharmyebhyaḥ
Genitivemārgaharmyasya mārgaharmyayoḥ mārgaharmyāṇām
Locativemārgaharmye mārgaharmyayoḥ mārgaharmyeṣu

Compound mārgaharmya -

Adverb -mārgaharmyam -mārgaharmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria