Declension table of ?mārgadraṅgā

Deva

FeminineSingularDualPlural
Nominativemārgadraṅgā mārgadraṅge mārgadraṅgāḥ
Vocativemārgadraṅge mārgadraṅge mārgadraṅgāḥ
Accusativemārgadraṅgām mārgadraṅge mārgadraṅgāḥ
Instrumentalmārgadraṅgayā mārgadraṅgābhyām mārgadraṅgābhiḥ
Dativemārgadraṅgāyai mārgadraṅgābhyām mārgadraṅgābhyaḥ
Ablativemārgadraṅgāyāḥ mārgadraṅgābhyām mārgadraṅgābhyaḥ
Genitivemārgadraṅgāyāḥ mārgadraṅgayoḥ mārgadraṅgāṇām
Locativemārgadraṅgāyām mārgadraṅgayoḥ mārgadraṅgāsu

Adverb -mārgadraṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria