Declension table of ?mārgadhenuka

Deva

NeuterSingularDualPlural
Nominativemārgadhenukam mārgadhenuke mārgadhenukāni
Vocativemārgadhenuka mārgadhenuke mārgadhenukāni
Accusativemārgadhenukam mārgadhenuke mārgadhenukāni
Instrumentalmārgadhenukena mārgadhenukābhyām mārgadhenukaiḥ
Dativemārgadhenukāya mārgadhenukābhyām mārgadhenukebhyaḥ
Ablativemārgadhenukāt mārgadhenukābhyām mārgadhenukebhyaḥ
Genitivemārgadhenukasya mārgadhenukayoḥ mārgadhenukānām
Locativemārgadhenuke mārgadhenukayoḥ mārgadhenukeṣu

Compound mārgadhenuka -

Adverb -mārgadhenukam -mārgadhenukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria