Declension table of ?mārgadhenu

Deva

MasculineSingularDualPlural
Nominativemārgadhenuḥ mārgadhenū mārgadhenavaḥ
Vocativemārgadheno mārgadhenū mārgadhenavaḥ
Accusativemārgadhenum mārgadhenū mārgadhenūn
Instrumentalmārgadhenunā mārgadhenubhyām mārgadhenubhiḥ
Dativemārgadhenave mārgadhenubhyām mārgadhenubhyaḥ
Ablativemārgadhenoḥ mārgadhenubhyām mārgadhenubhyaḥ
Genitivemārgadhenoḥ mārgadhenvoḥ mārgadhenūnām
Locativemārgadhenau mārgadhenvoḥ mārgadhenuṣu

Compound mārgadhenu -

Adverb -mārgadhenu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria