Declension table of ?mārgadeśika

Deva

MasculineSingularDualPlural
Nominativemārgadeśikaḥ mārgadeśikau mārgadeśikāḥ
Vocativemārgadeśika mārgadeśikau mārgadeśikāḥ
Accusativemārgadeśikam mārgadeśikau mārgadeśikān
Instrumentalmārgadeśikena mārgadeśikābhyām mārgadeśikaiḥ mārgadeśikebhiḥ
Dativemārgadeśikāya mārgadeśikābhyām mārgadeśikebhyaḥ
Ablativemārgadeśikāt mārgadeśikābhyām mārgadeśikebhyaḥ
Genitivemārgadeśikasya mārgadeśikayoḥ mārgadeśikānām
Locativemārgadeśike mārgadeśikayoḥ mārgadeśikeṣu

Compound mārgadeśika -

Adverb -mārgadeśikam -mārgadeśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria