Declension table of ?mārgadakṣaka

Deva

MasculineSingularDualPlural
Nominativemārgadakṣakaḥ mārgadakṣakau mārgadakṣakāḥ
Vocativemārgadakṣaka mārgadakṣakau mārgadakṣakāḥ
Accusativemārgadakṣakam mārgadakṣakau mārgadakṣakān
Instrumentalmārgadakṣakeṇa mārgadakṣakābhyām mārgadakṣakaiḥ
Dativemārgadakṣakāya mārgadakṣakābhyām mārgadakṣakebhyaḥ
Ablativemārgadakṣakāt mārgadakṣakābhyām mārgadakṣakebhyaḥ
Genitivemārgadakṣakasya mārgadakṣakayoḥ mārgadakṣakāṇām
Locativemārgadakṣake mārgadakṣakayoḥ mārgadakṣakeṣu

Compound mārgadakṣaka -

Adverb -mārgadakṣakam -mārgadakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria