Declension table of ?mārgadakṣakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mārgadakṣakaḥ | mārgadakṣakau | mārgadakṣakāḥ |
Vocative | mārgadakṣaka | mārgadakṣakau | mārgadakṣakāḥ |
Accusative | mārgadakṣakam | mārgadakṣakau | mārgadakṣakān |
Instrumental | mārgadakṣakeṇa | mārgadakṣakābhyām | mārgadakṣakaiḥ |
Dative | mārgadakṣakāya | mārgadakṣakābhyām | mārgadakṣakebhyaḥ |
Ablative | mārgadakṣakāt | mārgadakṣakābhyām | mārgadakṣakebhyaḥ |
Genitive | mārgadakṣakasya | mārgadakṣakayoḥ | mārgadakṣakāṇām |
Locative | mārgadakṣake | mārgadakṣakayoḥ | mārgadakṣakeṣu |