Declension table of ?mārgabandhana

Deva

NeuterSingularDualPlural
Nominativemārgabandhanam mārgabandhane mārgabandhanāni
Vocativemārgabandhana mārgabandhane mārgabandhanāni
Accusativemārgabandhanam mārgabandhane mārgabandhanāni
Instrumentalmārgabandhanena mārgabandhanābhyām mārgabandhanaiḥ
Dativemārgabandhanāya mārgabandhanābhyām mārgabandhanebhyaḥ
Ablativemārgabandhanāt mārgabandhanābhyām mārgabandhanebhyaḥ
Genitivemārgabandhanasya mārgabandhanayoḥ mārgabandhanānām
Locativemārgabandhane mārgabandhanayoḥ mārgabandhaneṣu

Compound mārgabandhana -

Adverb -mārgabandhanam -mārgabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria