Declension table of ?mārgāyāta

Deva

MasculineSingularDualPlural
Nominativemārgāyātaḥ mārgāyātau mārgāyātāḥ
Vocativemārgāyāta mārgāyātau mārgāyātāḥ
Accusativemārgāyātam mārgāyātau mārgāyātān
Instrumentalmārgāyātena mārgāyātābhyām mārgāyātaiḥ
Dativemārgāyātāya mārgāyātābhyām mārgāyātebhyaḥ
Ablativemārgāyātāt mārgāyātābhyām mārgāyātebhyaḥ
Genitivemārgāyātasya mārgāyātayoḥ mārgāyātānām
Locativemārgāyāte mārgāyātayoḥ mārgāyāteṣu

Compound mārgāyāta -

Adverb -mārgāyātam -mārgāyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria