Declension table of ?mārgāgata

Deva

NeuterSingularDualPlural
Nominativemārgāgatam mārgāgate mārgāgatāni
Vocativemārgāgata mārgāgate mārgāgatāni
Accusativemārgāgatam mārgāgate mārgāgatāni
Instrumentalmārgāgatena mārgāgatābhyām mārgāgataiḥ
Dativemārgāgatāya mārgāgatābhyām mārgāgatebhyaḥ
Ablativemārgāgatāt mārgāgatābhyām mārgāgatebhyaḥ
Genitivemārgāgatasya mārgāgatayoḥ mārgāgatānām
Locativemārgāgate mārgāgatayoḥ mārgāgateṣu

Compound mārgāgata -

Adverb -mārgāgatam -mārgāgatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria