Declension table of ?mārdavabhāva

Deva

MasculineSingularDualPlural
Nominativemārdavabhāvaḥ mārdavabhāvau mārdavabhāvāḥ
Vocativemārdavabhāva mārdavabhāvau mārdavabhāvāḥ
Accusativemārdavabhāvam mārdavabhāvau mārdavabhāvān
Instrumentalmārdavabhāvena mārdavabhāvābhyām mārdavabhāvaiḥ mārdavabhāvebhiḥ
Dativemārdavabhāvāya mārdavabhāvābhyām mārdavabhāvebhyaḥ
Ablativemārdavabhāvāt mārdavabhāvābhyām mārdavabhāvebhyaḥ
Genitivemārdavabhāvasya mārdavabhāvayoḥ mārdavabhāvānām
Locativemārdavabhāve mārdavabhāvayoḥ mārdavabhāveṣu

Compound mārdavabhāva -

Adverb -mārdavabhāvam -mārdavabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria