Declension table of ?mārdalika

Deva

MasculineSingularDualPlural
Nominativemārdalikaḥ mārdalikau mārdalikāḥ
Vocativemārdalika mārdalikau mārdalikāḥ
Accusativemārdalikam mārdalikau mārdalikān
Instrumentalmārdalikena mārdalikābhyām mārdalikaiḥ
Dativemārdalikāya mārdalikābhyām mārdalikebhyaḥ
Ablativemārdalikāt mārdalikābhyām mārdalikebhyaḥ
Genitivemārdalikasya mārdalikayoḥ mārdalikānām
Locativemārdalike mārdalikayoḥ mārdalikeṣu

Compound mārdalika -

Adverb -mārdalikam -mārdalikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria