Declension table of ?māravat

Deva

MasculineSingularDualPlural
Nominativemāravān māravantau māravantaḥ
Vocativemāravan māravantau māravantaḥ
Accusativemāravantam māravantau māravataḥ
Instrumentalmāravatā māravadbhyām māravadbhiḥ
Dativemāravate māravadbhyām māravadbhyaḥ
Ablativemāravataḥ māravadbhyām māravadbhyaḥ
Genitivemāravataḥ māravatoḥ māravatām
Locativemāravati māravatoḥ māravatsu

Compound māravat -

Adverb -māravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria