Declension table of ?māramohitā

Deva

FeminineSingularDualPlural
Nominativemāramohitā māramohite māramohitāḥ
Vocativemāramohite māramohite māramohitāḥ
Accusativemāramohitām māramohite māramohitāḥ
Instrumentalmāramohitayā māramohitābhyām māramohitābhiḥ
Dativemāramohitāyai māramohitābhyām māramohitābhyaḥ
Ablativemāramohitāyāḥ māramohitābhyām māramohitābhyaḥ
Genitivemāramohitāyāḥ māramohitayoḥ māramohitānām
Locativemāramohitāyām māramohitayoḥ māramohitāsu

Adverb -māramohitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria