Declension table of ?māramohita

Deva

MasculineSingularDualPlural
Nominativemāramohitaḥ māramohitau māramohitāḥ
Vocativemāramohita māramohitau māramohitāḥ
Accusativemāramohitam māramohitau māramohitān
Instrumentalmāramohitena māramohitābhyām māramohitaiḥ māramohitebhiḥ
Dativemāramohitāya māramohitābhyām māramohitebhyaḥ
Ablativemāramohitāt māramohitābhyām māramohitebhyaḥ
Genitivemāramohitasya māramohitayoḥ māramohitānām
Locativemāramohite māramohitayoḥ māramohiteṣu

Compound māramohita -

Adverb -māramohitam -māramohitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria