Declension table of ?mārakatatva

Deva

NeuterSingularDualPlural
Nominativemārakatatvam mārakatatve mārakatatvāni
Vocativemārakatatva mārakatatve mārakatatvāni
Accusativemārakatatvam mārakatatve mārakatatvāni
Instrumentalmārakatatvena mārakatatvābhyām mārakatatvaiḥ
Dativemārakatatvāya mārakatatvābhyām mārakatatvebhyaḥ
Ablativemārakatatvāt mārakatatvābhyām mārakatatvebhyaḥ
Genitivemārakatatvasya mārakatatvayoḥ mārakatatvānām
Locativemārakatatve mārakatatvayoḥ mārakatatveṣu

Compound mārakatatva -

Adverb -mārakatatvam -mārakatatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria