Declension table of ?mārāvida

Deva

MasculineSingularDualPlural
Nominativemārāvidaḥ mārāvidau mārāvidāḥ
Vocativemārāvida mārāvidau mārāvidāḥ
Accusativemārāvidam mārāvidau mārāvidān
Instrumentalmārāvidena mārāvidābhyām mārāvidaiḥ mārāvidebhiḥ
Dativemārāvidāya mārāvidābhyām mārāvidebhyaḥ
Ablativemārāvidāt mārāvidābhyām mārāvidebhyaḥ
Genitivemārāvidasya mārāvidayoḥ mārāvidānām
Locativemārāvide mārāvidayoḥ mārāvideṣu

Compound mārāvida -

Adverb -mārāvidam -mārāvidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria