Declension table of ?mārātmaka

Deva

NeuterSingularDualPlural
Nominativemārātmakam mārātmake mārātmakāni
Vocativemārātmaka mārātmake mārātmakāni
Accusativemārātmakam mārātmake mārātmakāni
Instrumentalmārātmakena mārātmakābhyām mārātmakaiḥ
Dativemārātmakāya mārātmakābhyām mārātmakebhyaḥ
Ablativemārātmakāt mārātmakābhyām mārātmakebhyaḥ
Genitivemārātmakasya mārātmakayoḥ mārātmakānām
Locativemārātmake mārātmakayoḥ mārātmakeṣu

Compound mārātmaka -

Adverb -mārātmakam -mārātmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria