Declension table of ?mārāṅka

Deva

MasculineSingularDualPlural
Nominativemārāṅkaḥ mārāṅkau mārāṅkāḥ
Vocativemārāṅka mārāṅkau mārāṅkāḥ
Accusativemārāṅkam mārāṅkau mārāṅkān
Instrumentalmārāṅkeṇa mārāṅkābhyām mārāṅkaiḥ mārāṅkebhiḥ
Dativemārāṅkāya mārāṅkābhyām mārāṅkebhyaḥ
Ablativemārāṅkāt mārāṅkābhyām mārāṅkebhyaḥ
Genitivemārāṅkasya mārāṅkayoḥ mārāṅkāṇām
Locativemārāṅke mārāṅkayoḥ mārāṅkeṣu

Compound mārāṅka -

Adverb -mārāṅkam -mārāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria