Declension table of ?mārābhirāma

Deva

MasculineSingularDualPlural
Nominativemārābhirāmaḥ mārābhirāmau mārābhirāmāḥ
Vocativemārābhirāma mārābhirāmau mārābhirāmāḥ
Accusativemārābhirāmam mārābhirāmau mārābhirāmān
Instrumentalmārābhirāmeṇa mārābhirāmābhyām mārābhirāmaiḥ mārābhirāmebhiḥ
Dativemārābhirāmāya mārābhirāmābhyām mārābhirāmebhyaḥ
Ablativemārābhirāmāt mārābhirāmābhyām mārābhirāmebhyaḥ
Genitivemārābhirāmasya mārābhirāmayoḥ mārābhirāmāṇām
Locativemārābhirāme mārābhirāmayoḥ mārābhirāmeṣu

Compound mārābhirāma -

Adverb -mārābhirāmam -mārābhirāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria