Declension table of ?mārābhibhu

Deva

MasculineSingularDualPlural
Nominativemārābhibhuḥ mārābhibhū mārābhibhavaḥ
Vocativemārābhibho mārābhibhū mārābhibhavaḥ
Accusativemārābhibhum mārābhibhū mārābhibhūn
Instrumentalmārābhibhuṇā mārābhibhubhyām mārābhibhubhiḥ
Dativemārābhibhave mārābhibhubhyām mārābhibhubhyaḥ
Ablativemārābhibhoḥ mārābhibhubhyām mārābhibhubhyaḥ
Genitivemārābhibhoḥ mārābhibhvoḥ mārābhibhūṇām
Locativemārābhibhau mārābhibhvoḥ mārābhibhuṣu

Compound mārābhibhu -

Adverb -mārābhibhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria