Declension table of ?māraṇakarman

Deva

NeuterSingularDualPlural
Nominativemāraṇakarma māraṇakarmaṇī māraṇakarmāṇi
Vocativemāraṇakarman māraṇakarma māraṇakarmaṇī māraṇakarmāṇi
Accusativemāraṇakarma māraṇakarmaṇī māraṇakarmāṇi
Instrumentalmāraṇakarmaṇā māraṇakarmabhyām māraṇakarmabhiḥ
Dativemāraṇakarmaṇe māraṇakarmabhyām māraṇakarmabhyaḥ
Ablativemāraṇakarmaṇaḥ māraṇakarmabhyām māraṇakarmabhyaḥ
Genitivemāraṇakarmaṇaḥ māraṇakarmaṇoḥ māraṇakarmaṇām
Locativemāraṇakarmaṇi māraṇakarmaṇoḥ māraṇakarmasu

Compound māraṇakarma -

Adverb -māraṇakarma -māraṇakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria