Declension table of ?māraṇakṛtya

Deva

NeuterSingularDualPlural
Nominativemāraṇakṛtyam māraṇakṛtye māraṇakṛtyāni
Vocativemāraṇakṛtya māraṇakṛtye māraṇakṛtyāni
Accusativemāraṇakṛtyam māraṇakṛtye māraṇakṛtyāni
Instrumentalmāraṇakṛtyena māraṇakṛtyābhyām māraṇakṛtyaiḥ
Dativemāraṇakṛtyāya māraṇakṛtyābhyām māraṇakṛtyebhyaḥ
Ablativemāraṇakṛtyāt māraṇakṛtyābhyām māraṇakṛtyebhyaḥ
Genitivemāraṇakṛtyasya māraṇakṛtyayoḥ māraṇakṛtyānām
Locativemāraṇakṛtye māraṇakṛtyayoḥ māraṇakṛtyeṣu

Compound māraṇakṛtya -

Adverb -māraṇakṛtyam -māraṇakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria