Declension table of ?mārṣika

Deva

MasculineSingularDualPlural
Nominativemārṣikaḥ mārṣikau mārṣikāḥ
Vocativemārṣika mārṣikau mārṣikāḥ
Accusativemārṣikam mārṣikau mārṣikān
Instrumentalmārṣikeṇa mārṣikābhyām mārṣikaiḥ
Dativemārṣikāya mārṣikābhyām mārṣikebhyaḥ
Ablativemārṣikāt mārṣikābhyām mārṣikebhyaḥ
Genitivemārṣikasya mārṣikayoḥ mārṣikāṇām
Locativemārṣike mārṣikayoḥ mārṣikeṣu

Compound mārṣika -

Adverb -mārṣikam -mārṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria