Declension table of ?mārṣaka

Deva

MasculineSingularDualPlural
Nominativemārṣakaḥ mārṣakau mārṣakāḥ
Vocativemārṣaka mārṣakau mārṣakāḥ
Accusativemārṣakam mārṣakau mārṣakān
Instrumentalmārṣakeṇa mārṣakābhyām mārṣakaiḥ mārṣakebhiḥ
Dativemārṣakāya mārṣakābhyām mārṣakebhyaḥ
Ablativemārṣakāt mārṣakābhyām mārṣakebhyaḥ
Genitivemārṣakasya mārṣakayoḥ mārṣakāṇām
Locativemārṣake mārṣakayoḥ mārṣakeṣu

Compound mārṣaka -

Adverb -mārṣakam -mārṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria