Declension table of ?mārṣṭimat

Deva

MasculineSingularDualPlural
Nominativemārṣṭimān mārṣṭimantau mārṣṭimantaḥ
Vocativemārṣṭiman mārṣṭimantau mārṣṭimantaḥ
Accusativemārṣṭimantam mārṣṭimantau mārṣṭimataḥ
Instrumentalmārṣṭimatā mārṣṭimadbhyām mārṣṭimadbhiḥ
Dativemārṣṭimate mārṣṭimadbhyām mārṣṭimadbhyaḥ
Ablativemārṣṭimataḥ mārṣṭimadbhyām mārṣṭimadbhyaḥ
Genitivemārṣṭimataḥ mārṣṭimatoḥ mārṣṭimatām
Locativemārṣṭimati mārṣṭimatoḥ mārṣṭimatsu

Compound mārṣṭimat -

Adverb -mārṣṭimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria