Declension table of ?mārṣṭavya

Deva

NeuterSingularDualPlural
Nominativemārṣṭavyam mārṣṭavye mārṣṭavyāni
Vocativemārṣṭavya mārṣṭavye mārṣṭavyāni
Accusativemārṣṭavyam mārṣṭavye mārṣṭavyāni
Instrumentalmārṣṭavyena mārṣṭavyābhyām mārṣṭavyaiḥ
Dativemārṣṭavyāya mārṣṭavyābhyām mārṣṭavyebhyaḥ
Ablativemārṣṭavyāt mārṣṭavyābhyām mārṣṭavyebhyaḥ
Genitivemārṣṭavyasya mārṣṭavyayoḥ mārṣṭavyānām
Locativemārṣṭavye mārṣṭavyayoḥ mārṣṭavyeṣu

Compound mārṣṭavya -

Adverb -mārṣṭavyam -mārṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria