Declension table of ?mānyavatī

Deva

FeminineSingularDualPlural
Nominativemānyavatī mānyavatyau mānyavatyaḥ
Vocativemānyavati mānyavatyau mānyavatyaḥ
Accusativemānyavatīm mānyavatyau mānyavatīḥ
Instrumentalmānyavatyā mānyavatībhyām mānyavatībhiḥ
Dativemānyavatyai mānyavatībhyām mānyavatībhyaḥ
Ablativemānyavatyāḥ mānyavatībhyām mānyavatībhyaḥ
Genitivemānyavatyāḥ mānyavatyoḥ mānyavatīnām
Locativemānyavatyām mānyavatyoḥ mānyavatīṣu

Compound mānyavati - mānyavatī -

Adverb -mānyavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria