Declension table of ?mānyava

Deva

NeuterSingularDualPlural
Nominativemānyavam mānyave mānyavāni
Vocativemānyava mānyave mānyavāni
Accusativemānyavam mānyave mānyavāni
Instrumentalmānyavena mānyavābhyām mānyavaiḥ
Dativemānyavāya mānyavābhyām mānyavebhyaḥ
Ablativemānyavāt mānyavābhyām mānyavebhyaḥ
Genitivemānyavasya mānyavayoḥ mānyavānām
Locativemānyave mānyavayoḥ mānyaveṣu

Compound mānyava -

Adverb -mānyavam -mānyavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria