Declension table of ?mānyasthāna

Deva

NeuterSingularDualPlural
Nominativemānyasthānam mānyasthāne mānyasthānāni
Vocativemānyasthāna mānyasthāne mānyasthānāni
Accusativemānyasthānam mānyasthāne mānyasthānāni
Instrumentalmānyasthānena mānyasthānābhyām mānyasthānaiḥ
Dativemānyasthānāya mānyasthānābhyām mānyasthānebhyaḥ
Ablativemānyasthānāt mānyasthānābhyām mānyasthānebhyaḥ
Genitivemānyasthānasya mānyasthānayoḥ mānyasthānānām
Locativemānyasthāne mānyasthānayoḥ mānyasthāneṣu

Compound mānyasthāna -

Adverb -mānyasthānam -mānyasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria