Declension table of ?mānuṣyaka

Deva

NeuterSingularDualPlural
Nominativemānuṣyakam mānuṣyake mānuṣyakāṇi
Vocativemānuṣyaka mānuṣyake mānuṣyakāṇi
Accusativemānuṣyakam mānuṣyake mānuṣyakāṇi
Instrumentalmānuṣyakeṇa mānuṣyakābhyām mānuṣyakaiḥ
Dativemānuṣyakāya mānuṣyakābhyām mānuṣyakebhyaḥ
Ablativemānuṣyakāt mānuṣyakābhyām mānuṣyakebhyaḥ
Genitivemānuṣyakasya mānuṣyakayoḥ mānuṣyakāṇām
Locativemānuṣyake mānuṣyakayoḥ mānuṣyakeṣu

Compound mānuṣyaka -

Adverb -mānuṣyakam -mānuṣyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria