Declension table of ?mānuṣibuddha

Deva

MasculineSingularDualPlural
Nominativemānuṣibuddhaḥ mānuṣibuddhau mānuṣibuddhāḥ
Vocativemānuṣibuddha mānuṣibuddhau mānuṣibuddhāḥ
Accusativemānuṣibuddham mānuṣibuddhau mānuṣibuddhān
Instrumentalmānuṣibuddhena mānuṣibuddhābhyām mānuṣibuddhaiḥ mānuṣibuddhebhiḥ
Dativemānuṣibuddhāya mānuṣibuddhābhyām mānuṣibuddhebhyaḥ
Ablativemānuṣibuddhāt mānuṣibuddhābhyām mānuṣibuddhebhyaḥ
Genitivemānuṣibuddhasya mānuṣibuddhayoḥ mānuṣibuddhānām
Locativemānuṣibuddhe mānuṣibuddhayoḥ mānuṣibuddheṣu

Compound mānuṣibuddha -

Adverb -mānuṣibuddham -mānuṣibuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria