Declension table of ?mānuṣasambhavā

Deva

FeminineSingularDualPlural
Nominativemānuṣasambhavā mānuṣasambhave mānuṣasambhavāḥ
Vocativemānuṣasambhave mānuṣasambhave mānuṣasambhavāḥ
Accusativemānuṣasambhavām mānuṣasambhave mānuṣasambhavāḥ
Instrumentalmānuṣasambhavayā mānuṣasambhavābhyām mānuṣasambhavābhiḥ
Dativemānuṣasambhavāyai mānuṣasambhavābhyām mānuṣasambhavābhyaḥ
Ablativemānuṣasambhavāyāḥ mānuṣasambhavābhyām mānuṣasambhavābhyaḥ
Genitivemānuṣasambhavāyāḥ mānuṣasambhavayoḥ mānuṣasambhavānām
Locativemānuṣasambhavāyām mānuṣasambhavayoḥ mānuṣasambhavāsu

Adverb -mānuṣasambhavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria