Declension table of ?mānuṣasambhava

Deva

NeuterSingularDualPlural
Nominativemānuṣasambhavam mānuṣasambhave mānuṣasambhavāni
Vocativemānuṣasambhava mānuṣasambhave mānuṣasambhavāni
Accusativemānuṣasambhavam mānuṣasambhave mānuṣasambhavāni
Instrumentalmānuṣasambhavena mānuṣasambhavābhyām mānuṣasambhavaiḥ
Dativemānuṣasambhavāya mānuṣasambhavābhyām mānuṣasambhavebhyaḥ
Ablativemānuṣasambhavāt mānuṣasambhavābhyām mānuṣasambhavebhyaḥ
Genitivemānuṣasambhavasya mānuṣasambhavayoḥ mānuṣasambhavānām
Locativemānuṣasambhave mānuṣasambhavayoḥ mānuṣasambhaveṣu

Compound mānuṣasambhava -

Adverb -mānuṣasambhavam -mānuṣasambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria