Declension table of ?mānuṣarākṣasī

Deva

FeminineSingularDualPlural
Nominativemānuṣarākṣasī mānuṣarākṣasyau mānuṣarākṣasyaḥ
Vocativemānuṣarākṣasi mānuṣarākṣasyau mānuṣarākṣasyaḥ
Accusativemānuṣarākṣasīm mānuṣarākṣasyau mānuṣarākṣasīḥ
Instrumentalmānuṣarākṣasyā mānuṣarākṣasībhyām mānuṣarākṣasībhiḥ
Dativemānuṣarākṣasyai mānuṣarākṣasībhyām mānuṣarākṣasībhyaḥ
Ablativemānuṣarākṣasyāḥ mānuṣarākṣasībhyām mānuṣarākṣasībhyaḥ
Genitivemānuṣarākṣasyāḥ mānuṣarākṣasyoḥ mānuṣarākṣasīnām
Locativemānuṣarākṣasyām mānuṣarākṣasyoḥ mānuṣarākṣasīṣu

Compound mānuṣarākṣasi - mānuṣarākṣasī -

Adverb -mānuṣarākṣasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria