Declension table of ?mānuṣarākṣasa

Deva

MasculineSingularDualPlural
Nominativemānuṣarākṣasaḥ mānuṣarākṣasau mānuṣarākṣasāḥ
Vocativemānuṣarākṣasa mānuṣarākṣasau mānuṣarākṣasāḥ
Accusativemānuṣarākṣasam mānuṣarākṣasau mānuṣarākṣasān
Instrumentalmānuṣarākṣasena mānuṣarākṣasābhyām mānuṣarākṣasaiḥ mānuṣarākṣasebhiḥ
Dativemānuṣarākṣasāya mānuṣarākṣasābhyām mānuṣarākṣasebhyaḥ
Ablativemānuṣarākṣasāt mānuṣarākṣasābhyām mānuṣarākṣasebhyaḥ
Genitivemānuṣarākṣasasya mānuṣarākṣasayoḥ mānuṣarākṣasānām
Locativemānuṣarākṣase mānuṣarākṣasayoḥ mānuṣarākṣaseṣu

Compound mānuṣarākṣasa -

Adverb -mānuṣarākṣasam -mānuṣarākṣasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria