Declension table of ?mānuṣapradhanā

Deva

FeminineSingularDualPlural
Nominativemānuṣapradhanā mānuṣapradhane mānuṣapradhanāḥ
Vocativemānuṣapradhane mānuṣapradhane mānuṣapradhanāḥ
Accusativemānuṣapradhanām mānuṣapradhane mānuṣapradhanāḥ
Instrumentalmānuṣapradhanayā mānuṣapradhanābhyām mānuṣapradhanābhiḥ
Dativemānuṣapradhanāyai mānuṣapradhanābhyām mānuṣapradhanābhyaḥ
Ablativemānuṣapradhanāyāḥ mānuṣapradhanābhyām mānuṣapradhanābhyaḥ
Genitivemānuṣapradhanāyāḥ mānuṣapradhanayoḥ mānuṣapradhanānām
Locativemānuṣapradhanāyām mānuṣapradhanayoḥ mānuṣapradhanāsu

Adverb -mānuṣapradhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria